वाक्यपदीयब्रह्मकाण्डोपक्रमरूपः शब्दतत्त्वविचार:

Authors

  • प्रो. धनीन्द्रकुमारझा: Author

DOI:

https://doi.org/10.8855/wm5ca667

Abstract

अथासंदिग्धे विषये विचार: प्रवर्तितुं नार्हति, संदिग्धो न्यायः प्रवर्तत इति न्यायात् । न जातु कश्चित् सचेता भगवति सहस्ररश्मिमालिनि अम्बरतलावलम्बिनि पुरत: प्रकाशमानं घटपटादिकं विषयजातं स्फुटमाकलयन् जिज्ञासते किमिदमिति । एवमेव प्रयोजनरहितेऽपि विषये न कश्चिदनुयुङ्क्ते किमिदमिति । यथा करटस्य दन्ता भवन्ति न वा ? तस्मात् संदिग्धो सप्रयोजने च वस्तुनि विचारारम्भ इति सर्ववादिसिद्ध: सिद्वान्तः । 

Downloads

Published

2013-2024

Issue

Section

Articles